A 1116-42 Trividhalīlānāmāvali

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/42
Title: Trividhalīlānāmāvali
Dimensions: 25.8 x 9.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date: VS 1692
Acc No.: NAK 6/2142
Remarks: subject uncertain;


Reel No. A 1116-42 Inventory No. 104502

Title Trividhalīlānāmavali

Author Śrīvallabha Dīkṣita

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x 9.8 cm

Folios 12

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation . and in the lower right-hand margin on the verso.

Date of Copying SAM (VS) 1692

Place of Deposit NAK

Accession No. 6/2142

Manuscript Features

Excerpts

Beginning

śrīgopījanavallabhāya namaḥ ||

nāmāvalīṃ pravakṣyāmi keśavasyātivallabhāṃ ||

yasyāḥ saṃkīrttanād viṣṇur ātmānaṃ saṃprayacchati ||1 ||

śrīkṛṣṇāya namaḥ ||

narākṛtaye namaḥ ||

parabrahmaṇe namaḥ ||

yadukulacūḍāmaṇaye namaḥ |

vasudevanaṃdanāya namaḥ |

bhūmikleśabhārahārāya namaḥ | (fol. 1v1–4)

End

bālalīlānāmapāṭhāt śrīkṛṣne prema jāyate |

āsaktiḥ prauḍhalīlāyāṃ nāmnāṃ pātḥād bhaviṣyati || 2 ||

vyasanaṃ kṛṣṇacaraṇe rālaja(!)līlāvidhānataḥ |

tasmān nāmatrayaṃ jāpyaṃ bhaktiprāptīcchubhiḥ sadā || 3 || (fol. 12r5–7)

Colophon

iti śrīvallabhadīkṣitaviracitā trividhalīlā saṃpūrṇā ||      || ❁ ||    ||

śrīgopījanavallabhāya nama ||    || śrī || saṃvat 1692 varṣe aśvana(!) śudi navamyāṃ bhṛgudine likhiteyaṃ trividhalīlā || śrī ||   ||     || śrī ||     || śrī ||     || śrī ||     || śrī ||     || śrī ||     || śrī ||     || śrī ||     || śrī || (fol. 12r7–12v3)

Microfilm Details

Reel No. A 1116/42

Date of Filming 20-07-1986

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by MS

Date 21-12-2007

Bibliography